Original

वायुः सर्वात्मको राजन्प्रधर्षयितुमिच्छति ।अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ २ ॥

Segmented

वायुः सर्व-आत्मकः राजन् प्रधर्षयितुम् इच्छति अशुभम् मार्गम् आस्थाय न धर्मम् प्रत्यवेक्षते

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रधर्षयितुम् प्रधर्षय् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
अशुभम् अशुभ pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रत्यवेक्षते प्रत्यवेक्ष् pos=v,p=3,n=s,l=lat