Original

तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् ।ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १८ ॥

Segmented

तस्याः प्रसन्नो ब्रह्मा ऋषिः ददौ पुत्रम् अनुत्तमम् ब्रह्मदत्त इति ख्यातम् मानसम् चूलिनः सुतम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
ब्रह्मदत्त ब्रह्मदत्त pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातम् ख्या pos=va,g=m,c=2,n=s,f=part
मानसम् मानस pos=a,g=m,c=2,n=s
चूलिनः चूलिन् pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s