Original

अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥ १७ ॥

Segmented

अपतिः च अस्मि भद्रम् ते भार्या च अस्मि न कस्यचित् ब्राह्मेण उपगतायाः च दातुम् अर्हसि मे सुतम्

Analysis

Word Lemma Parse
अपतिः अपति pos=n,g=f,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
ब्राह्मेण ब्राह्म pos=a,g=n,c=3,n=s
उपगतायाः उपगम् pos=va,g=f,c=6,n=s,f=part
pos=i
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s