Original

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥ १६ ॥

Segmented

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्म-भूतः महा-तपाः ब्राह्मेण तपसा युक्तम् पुत्रम् इच्छामि धार्मिकम्

Analysis

Word Lemma Parse
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
समुदितो समुदि pos=va,g=m,c=1,n=s,f=part
ब्राह्म्या ब्राह्मी pos=n,g=f,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ब्राह्मेण ब्राह्म pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s