Original

परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् ।उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ १५ ॥

Segmented

परितुष्टम् मुनिम् ज्ञात्वा गन्धर्वी मधुर-स्वरम् उवाच परम-प्रीताः वाक्य-ज्ञाः वाक्य-कोविदम्

Analysis

Word Lemma Parse
परितुष्टम् परितुष् pos=va,g=m,c=2,n=s,f=part
मुनिम् मुनि pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
गन्धर्वी गन्धर्वी pos=n,g=f,c=1,n=s
मधुर मधुर pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
वाक्य वाक्य pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
वाक्य वाक्य pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s