Original

सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ॥ १३ ॥

Segmented

सा च तम् प्रणता भूत्वा शुश्रूषण-परायणा उवास काले धर्मिष्ठा तस्यास् तुष्टो ऽभवद् गुरुः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रणता प्रणम् pos=va,g=m,c=1,n=p,f=part
भूत्वा भू pos=vi
शुश्रूषण शुश्रूषण pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s
उवास वस् pos=v,p=3,n=s,l=lit
काले काल pos=n,g=m,c=7,n=s
धर्मिष्ठा धर्मिष्ठ pos=a,g=f,c=1,n=s
तस्यास् तद् pos=n,g=f,c=6,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
गुरुः गुरु pos=n,g=m,c=1,n=s