Original

तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते ।सोमदा नाम भद्रं ते ऊर्मिला तनया तदा ॥ १२ ॥

Segmented

तप्यन्तम् तम् ऋषिम् तत्र गन्धर्वी पर्युपासते सोमदा नाम भद्रम् ते ऊर्मिला तनया तदा

Analysis

Word Lemma Parse
तप्यन्तम् तप् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
गन्धर्वी गन्धर्वी pos=n,g=f,c=1,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat
सोमदा सोमदा pos=n,g=f,c=1,n=p
नाम नाम pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऊर्मिला ऊर्मिला pos=n,g=f,c=1,n=s
तनया तनया pos=n,g=f,c=1,n=s
तदा तदा pos=i