Original

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ १ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा कुशनाभस्य धीमतः शिरोभिः चरणौ स्पृष्ट्वा कन्या-शतम् अभाषत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कुशनाभस्य कुशनाभ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
चरणौ चरण pos=n,g=m,c=2,n=d
स्पृष्ट्वा स्पृश् pos=vi
कन्या कन्या pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan