Original

कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ ९ ॥

Segmented

कुशनाभस् तु राजर्षिः कन्या-शतम् अनुत्तमम् जनयामास धर्म-आत्मा घृताच्याम् रघुनन्दन

Analysis

Word Lemma Parse
कुशनाभस् कुशनाभ pos=n,g=m,c=1,n=s
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
कन्या कन्या pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
घृताच्याम् घृताची pos=n,g=f,c=7,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s