Original

आधूर्तरजसो राम धर्मारण्यं महीपतिः ।चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ ५ ॥

Segmented

आधूर्तरजसो राम धर्मारण्यम् महीपतिः चक्रे पुरवरम् राजा वसुः चक्रे गिरिव्रजम्

Analysis

Word Lemma Parse
आधूर्तरजसो आधूर्तरजस pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
धर्मारण्यम् धर्मारण्य pos=n,g=n,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पुरवरम् पुरवर pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
गिरिव्रजम् गिरिव्रज pos=n,g=m,c=2,n=s