Original

कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम् ।कुशनाभस्तु धर्मात्मा परं चक्रे महोदयम् ॥ ४ ॥

Segmented

कुशाम्बस् तु महा-तेजाः कौशाम्बीम् अकरोत् पुरीम् कुशनाभस् तु धर्म-आत्मा परम् चक्रे महोदयम्

Analysis

Word Lemma Parse
कुशाम्बस् कुशाम्ब pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कौशाम्बीम् कौशाम्बी pos=n,g=f,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पुरीम् पुरी pos=n,g=f,c=2,n=s
कुशनाभस् कुशनाभ pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महोदयम् महोदय pos=n,g=m,c=2,n=s