Original

कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः ।निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ ३ ॥

Segmented

कुशस्य वचनम् श्रुत्वा चत्वारो लोक-संमताः निवेशम् चक्रिरे सर्वे पुराणाम् नृ-वराः तदा

Analysis

Word Lemma Parse
कुशस्य कुश pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
चत्वारो चतुर् pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
निवेशम् निवेश pos=n,g=m,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
पुराणाम् पुर pos=n,g=n,c=6,n=p
नृ नृ pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
तदा तदा pos=i