Original

किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥ २२ ॥

Segmented

किम् इदम् कथ्यताम् पुत्र्यः को धर्मम् अवमन्यते कुब्जाः केन कृताः सर्वा वेष्टन्त्यो न अभिभाषथ

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
पुत्र्यः पुत्री pos=n,g=f,c=8,n=p
को pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
कुब्जाः कुब्ज pos=a,g=f,c=1,n=p
केन pos=n,g=m,c=3,n=s
कृताः कृ pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
वेष्टन्त्यो वेष्ट् pos=va,g=f,c=1,n=p,f=part
pos=i
अभिभाषथ अभिभाष् pos=v,p=2,n=p,l=lat