Original

ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् ॥ २१ ॥

Segmented

ताः कन्या वायुना भग्ना विविशुः नृपतेः गृहम् दृष्ट्वा भग्नास् तदा राजा संभ्रान्त इदम् अब्रवीत्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
कन्या कन्या pos=n,g=f,c=1,n=p
वायुना वायु pos=n,g=m,c=3,n=s
भग्ना भञ्ज् pos=va,g=f,c=1,n=p,f=part
विविशुः विश् pos=v,p=3,n=p,l=lit
नृपतेः नृपति pos=n,g=m,c=6,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
भग्नास् भञ्ज् pos=va,g=f,c=2,n=p,f=part
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
संभ्रान्त सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan