Original

तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।प्रविश्य सर्वगात्राणि बभञ्ज भगवान्प्रभुः ॥ २० ॥

Segmented

तासाम् तद् वचनम् श्रुत्वा वायुः परम-कोपनः प्रविश्य सर्व-गात्राणि बभञ्ज भगवान् प्रभुः

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वायुः वायु pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
कोपनः कोपन pos=a,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
सर्व सर्व pos=n,comp=y
गात्राणि गात्र pos=n,g=n,c=2,n=p
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s