Original

दीप्तियुक्तान्महोत्साहान्क्षत्रधर्मचिकीर्षया ।तानुवाच कुशः पुत्रान्धर्मिष्ठान्सत्यवादिनः ।क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥ २ ॥

Segmented

दीप्ति-युक्तान् महा-उत्साहान् क्षत्र-धर्म-चिकीर्षया तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्य-वादिनः

Analysis

Word Lemma Parse
दीप्ति दीप्ति pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
उत्साहान् उत्साह pos=n,g=m,c=2,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
कुशः कुश pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
धर्मिष्ठान् धर्मिष्ठ pos=a,g=m,c=2,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=2,n=p