Original

पिता हि प्रभुरस्माकं दैवतं परमं हि सः ।यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ १९ ॥

Segmented

पिता हि प्रभुः अस्माकम् दैवतम् परमम् हि सः यस्य नो दास्यति पिता स नो भर्ता भविष्यति

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
हि हि pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
दैवतम् दैवत pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=n,c=6,n=s
नो मद् pos=n,g=,c=2,n=p
दास्यति दा pos=v,p=3,n=s,l=lrt
पिता पितृ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt