Original

मा भूत्स कालो दुर्मेधः पितरं सत्यवादिनम् ।नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ॥ १८ ॥

Segmented

मा भूत् स कालो दुर्मेधः पितरम् सत्य-वादिनम् न अवमन्यस्व धर्मेण स्वयंवरम् उपास्महे

Analysis

Word Lemma Parse
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
तद् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
दुर्मेधः दुर्मेध pos=a,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
pos=i
अवमन्यस्व अवमन् pos=v,p=2,n=s,l=lot
धर्मेण धर्म pos=n,g=m,c=3,n=s
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s
उपास्महे उपास् pos=v,p=1,n=p,l=lat