Original

कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम ।स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ १७ ॥

Segmented

कुशनाभ-सुताः सर्वाः समर्थास् त्वाम् सुर-उत्तम स्थानाच् च्यावयितुम् देवम् रक्षामस् तु तपो वयम्

Analysis

Word Lemma Parse
कुशनाभ कुशनाभ pos=n,comp=y
सुताः सुता pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
समर्थास् समर्थ pos=a,g=f,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुर सुर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
स्थानाच् स्थान pos=n,g=n,c=5,n=s
च्यावयितुम् च्यावय् pos=vi
देवम् देव pos=n,g=m,c=2,n=s
रक्षामस् रक्ष् pos=v,p=1,n=p,l=lat
तु तु pos=i
तपो तपस् pos=n,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p