Original

अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम ।प्रभावज्ञाश्च ते सर्वाः किमस्मानवमन्यसे ॥ १६ ॥

Segmented

अन्तः चरसि भूतानाम् सर्वेषाम् त्वम् सुर-उत्तम प्रभाव-ज्ञाः च ते सर्वाः किम् अस्मान् अवमन्यसे

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
चरसि चर् pos=v,p=2,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सुर सुर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
प्रभाव प्रभाव pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=f,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat