Original

तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ १५ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा वायोः अक्लिष्ट-कर्मणः अपहास्य ततो वाक्यम् कन्या-शतम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वायोः वायु pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
अपहास्य अपहासय् pos=vi
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कन्या कन्या pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan