Original

ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः ।दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १३ ॥

Segmented

ताः सर्व-गुण-सम्पन्नाः रूप-यौवन-संयुताः दृष्ट्वा सर्व-आत्मकः वायुः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=2,n=p
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=f,c=1,n=p,f=part
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
संयुताः संयुत pos=a,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
सर्व सर्व pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan