Original

गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च राघव ।आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ ११ ॥

Segmented

गायन्त्यो नृत्यमानाः च वादयन्त्यः च राघव आमोदम् परमम् जग्मुः वर-आभरण-भूषिताः

Analysis

Word Lemma Parse
गायन्त्यो गा pos=va,g=f,c=1,n=p,f=part
नृत्यमानाः नृत् pos=va,g=f,c=1,n=p,f=part
pos=i
वादयन्त्यः वादय् pos=va,g=f,c=1,n=p,f=part
pos=i
राघव राघव pos=n,g=m,c=8,n=s
आमोदम् आमोद pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
वर वर pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part