Original

तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः ।उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ १० ॥

Segmented

तास् तु यौवन-शालिन् रूपवत्यः सु अलंकृताः उद्यान-भूमिम् आगम्य प्रावृषि इव शतह्रदाः

Analysis

Word Lemma Parse
तास् तद् pos=n,g=f,c=1,n=p
तु तु pos=i
यौवन यौवन pos=n,comp=y
शालिन् शालिन् pos=a,g=f,c=1,n=p
रूपवत्यः रूपवत् pos=a,g=f,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=1,n=p,f=part
उद्यान उद्यान pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
आगम्य आगम् pos=vi
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
शतह्रदाः शतह्रदा pos=n,g=f,c=1,n=p