Original

ब्रह्मयोनिर्महानासीत्कुशो नाम महातपाः ।वैदर्भ्यां जनयामास चतुरः सदृशान्सुतान् ।कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम् ॥ १ ॥

Segmented

ब्रह्म-योनिः महान् आसीत् कुशो नाम महा-तपाः वैदर्भ्याम् जनयामास चतुरः सदृशान् सुतान् कुशाम्बम् कुशनाभम् च आधूर्तरजसम् वसुम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कुशो कुश pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
वैदर्भ्याम् वैदर्भी pos=n,g=f,c=7,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
चतुरः चतुर् pos=n,g=m,c=2,n=p
सदृशान् सदृश pos=a,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
कुशाम्बम् कुशाम्ब pos=n,g=m,c=2,n=s
कुशनाभम् कुशनाभ pos=n,g=m,c=2,n=s
pos=i
आधूर्तरजसम् आधूर्तरजस pos=n,g=m,c=2,n=s
वसुम् वसु pos=n,g=m,c=2,n=s