Original

अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ ॥ ३ ॥

Segmented

अभिवाद्य मुनि-श्रेष्ठम् ज्वलन्तम् इव पावकम् ऊचतुः मधुर-उदारम् वाक्यम् मधुर-भाषिनः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
मुनि मुनि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
मधुर मधुर pos=a,comp=y
उदारम् उदार pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मधुर मधुर pos=a,comp=y
भाषिनः भाषिन् pos=a,g=m,c=1,n=d