Original

प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥ २ ॥

Segmented

प्रभातायाम् तु शर्वर्याम् कृत-पौर्वाह्णिक-क्रियौ विश्वामित्रम् ऋषींः च अन्यान् सहिताव् अभिजग्मतुः

Analysis

Word Lemma Parse
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
पौर्वाह्णिक पौर्वाह्णिक pos=a,comp=y
क्रियौ क्रिया pos=n,g=m,c=1,n=d
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
ऋषींः ऋषि pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
सहिताव् सहित pos=a,g=m,c=1,n=d
अभिजग्मतुः अभिगम् pos=v,p=3,n=d,l=lit