Original

वास्तुकर्मनिवेशं च भरतागमनं तथा ।प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ ९ ॥

Segmented

वास्तुकर्मन्-निवेशम् च भरत-आगमनम् तथा प्रसादनम् च रामस्य पितुः च सलिलक्रियाम्

Analysis

Word Lemma Parse
वास्तुकर्मन् वास्तुकर्मन् pos=n,comp=y
निवेशम् निवेश pos=n,g=m,c=2,n=s
pos=i
भरत भरत pos=n,comp=y
आगमनम् आगमन pos=n,g=n,c=2,n=s
तथा तथा pos=i
प्रसादनम् प्रसादन pos=n,g=n,c=2,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
सलिलक्रियाम् सलिलक्रिया pos=n,g=f,c=2,n=s