Original

रामरामविवादं च गुणान्दाशरथेस्तथा ।तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ ५ ॥

Segmented

राम-राम-विवादम् च गुणान् दाशरथेस् तथा तथा अभिषेकम् रामस्य कैकेय्या दुष्ट-भावताम्

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
राम राम pos=n,comp=y
विवादम् विवाद pos=n,g=m,c=2,n=s
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
दाशरथेस् दाशरथि pos=n,g=m,c=6,n=s
तथा तथा pos=i
तथा तथा pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
दुष्ट दुष् pos=va,comp=y,f=part
भावताम् भावता pos=n,g=f,c=2,n=s