Original

अनागतं च यत्किंचिद्रामस्य वसुधातले ।तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥ २९ ॥

Segmented

अनागतम् च यत् किंचिद् रामस्य वसुधा-तले तच् चकार उत्तरे काव्ये वाल्मीकिः भगवान् ऋषिः

Analysis

Word Lemma Parse
अनागतम् अनागत pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
तच् तद् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
उत्तरे उत्तर pos=a,g=m,c=7,n=s
काव्ये काव्य pos=n,g=m,c=7,n=s
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s