Original

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥ २८ ॥

Segmented

राम-अभिषेक-अभ्युदयम् सर्व-सैन्य-विसर्जनम् स्व-राष्ट्र-रञ्जनम् च एव वैदेह्याः च विसर्जनम्

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
अभिषेक अभिषेक pos=n,comp=y
अभ्युदयम् अभ्युदय pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
विसर्जनम् विसर्जन pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
रञ्जनम् रञ्जन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
pos=i
विसर्जनम् विसर्जन pos=n,g=n,c=2,n=s