Original

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥ २६ ॥

Segmented

कुम्भकर्णस्य निधनम् मेघनाद-निबर्हणम् रावणस्य विनाशम् च सीता-अवाप्तिम् अरेः पुरे

Analysis

Word Lemma Parse
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
मेघनाद मेघनाद pos=n,comp=y
निबर्हणम् निबर्हण pos=n,g=n,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
pos=i
सीता सीता pos=n,comp=y
अवाप्तिम् अवाप्ति pos=n,g=f,c=2,n=s
अरेः अरि pos=n,g=m,c=6,n=s
पुरे पुर pos=n,g=n,c=7,n=s