Original

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् ।राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥ २१ ॥

Segmented

अभिज्ञान-प्रदानम् च सीतायाः च अपि भाषणम् राक्षसी-तर्जनम् च एव त्रिजटा-स्वप्न-दर्शनम्

Analysis

Word Lemma Parse
अभिज्ञान अभिज्ञान pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
pos=i
सीतायाः सीता pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
भाषणम् भाषण pos=n,g=n,c=2,n=s
राक्षसी राक्षसी pos=n,comp=y
तर्जनम् तर्जन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
त्रिजटा त्रिजटा pos=n,comp=y
स्वप्न स्वप्न pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s