Original

उपस्पृश्योदकं संयन्मुनिः स्थित्वा कृताञ्जलिः ।प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥ २ ॥

Segmented

उपस्पृश्य उदकम् संयन् मुनिः स्थित्वा कृताञ्जलिः प्राचीना-अग्रेषु दर्भेषु धर्मेण अन्वेषते गतिम्

Analysis

Word Lemma Parse
उपस्पृश्य उपस्पृश् pos=vi
उदकम् उदक pos=n,g=n,c=2,n=s
संयन् समि pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
स्थित्वा स्था pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
प्राचीना प्राचीना pos=n,comp=y
अग्रेषु अग्र pos=n,g=m,c=7,n=p
दर्भेषु दर्भ pos=n,g=m,c=7,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
अन्वेषते अन्विष् pos=v,p=3,n=s,l=lat
गतिम् गति pos=n,g=f,c=2,n=s