Original

पर्वतारोहणं चैव सागरस्य च लङ्घनम् ।रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् ॥ १९ ॥

Segmented

पर्वत-आरोहणम् च एव सागरस्य च लङ्घनम् रात्रौ लङ्का-प्रवेशम् च एकस्य अपि विचिन्तनम्

Analysis

Word Lemma Parse
पर्वत पर्वत pos=n,comp=y
आरोहणम् आरोहण pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सागरस्य सागर pos=n,g=m,c=6,n=s
pos=i
लङ्घनम् लङ्घन pos=n,g=n,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
लङ्का लङ्का pos=n,comp=y
प्रवेशम् प्रवेश pos=n,g=m,c=2,n=s
pos=i
एकस्य एक pos=n,g=m,c=6,n=s
अपि अपि pos=i
विचिन्तनम् विचिन्तन pos=n,g=n,c=2,n=s