Original

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।ताराविलापसमयं वर्षरात्रिनिवासनम् ॥ १६ ॥

Segmented

वालिन्-प्रमथनम् च एव सुग्रीव-प्रतिपादनम् तारा-विलाप-समयम् वर्ष-रात्रि-निवासनम्

Analysis

Word Lemma Parse
वालिन् वालिन् pos=n,comp=y
प्रमथनम् प्रमथन pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
सुग्रीव सुग्रीव pos=n,comp=y
प्रतिपादनम् प्रतिपादन pos=n,g=n,c=2,n=s
तारा तारा pos=n,comp=y
विलाप विलाप pos=n,comp=y
समयम् समय pos=n,g=m,c=2,n=s
वर्ष वर्ष pos=n,comp=y
रात्रि रात्रि pos=n,comp=y
निवासनम् निवासन pos=n,g=n,c=2,n=s