Original

राघवस्य विलापं च गृध्रराजनिबर्हणम् ।कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥ १३ ॥

Segmented

राघवस्य विलापम् च गृध्र-राज-निबर्हणम् कबन्ध-दर्शनम् च एव पम्पायाः च अपि दर्शनम्

Analysis

Word Lemma Parse
राघवस्य राघव pos=n,g=m,c=6,n=s
विलापम् विलाप pos=n,g=m,c=2,n=s
pos=i
गृध्र गृध्र pos=n,comp=y
राज राजन् pos=n,comp=y
निबर्हणम् निबर्हण pos=n,g=n,c=2,n=s
कबन्ध कबन्ध pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
पम्पायाः पम्पा pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
दर्शनम् दर्शन pos=n,g=n,c=2,n=s