Original

वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥ १२ ॥

Segmented

वधम् खर-त्रिशिरस् उत्थानम् रावणस्य च मारीचस्य वधम् च एव वैदेह्या हरणम् तथा

Analysis

Word Lemma Parse
वधम् वध pos=n,g=m,c=2,n=s
खर खर pos=n,comp=y
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=6,n=d
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
मारीचस्य मारीच pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
हरणम् हरण pos=n,g=n,c=2,n=s
तथा तथा pos=i