Original

पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम् ।दण्डकारण्यगमनं सुतीक्ष्णेन समागमम् ॥ १० ॥

Segmented

पादुका-अग्र्य-अभिषेकम् च नन्दिग्राम-निवासनम् दण्डक-अरण्य-गमनम् सुतीक्ष्णेन समागमम्

Analysis

Word Lemma Parse
पादुका पादुका pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
pos=i
नन्दिग्राम नन्दिग्राम pos=n,comp=y
निवासनम् निवासन pos=n,g=n,c=2,n=s
दण्डक दण्डक pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
गमनम् गमन pos=n,g=n,c=2,n=s
सुतीक्ष्णेन सुतीक्ष्ण pos=n,g=m,c=3,n=s
समागमम् समागम pos=n,g=m,c=2,n=s