Original

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् ।व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ १ ॥

Segmented

श्रुत्वा वस् तु समग्रम् तद् धर्म-आत्मा धर्म-संहितम् व्यक्तम् अन्वेषते भूयो यद् वृत्तम् तस्य धीमतः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
वस् त्वद् pos=n,g=,c=6,n=p
तु तु pos=i
समग्रम् समग्र pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अन्वेषते अन्विष् pos=v,p=3,n=s,l=lat
भूयो भूयस् pos=i
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s