Original

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥ ८ ॥

Segmented

रामस्य एवम् ब्रुवाणस्य त्वरितस्य युयुत्सया प्रजज्वाल ततो वेदिः स उपाध्याय-पुरोहिता

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
ब्रुवाणस्य ब्रू pos=va,g=m,c=6,n=s,f=part
त्वरितस्य त्वरित pos=a,g=m,c=6,n=s
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वेदिः वेदि pos=n,g=f,c=1,n=s
pos=i
उपाध्याय उपाध्याय pos=n,comp=y
पुरोहिता पुरोहित pos=n,g=f,c=1,n=s