Original

अथ काले गते तस्मिन्षष्ठेऽहनि समागते ।सौमित्रमब्रवीद्रामो यत्तो भव समाहितः ॥ ७ ॥

Segmented

अथ काले गते तस्मिन् षष्ठे ऽहनि समागते सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः

Analysis

Word Lemma Parse
अथ अथ pos=i
काले काल pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
षष्ठे षष्ठ pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=,c=7,n=s
समागते समागम् pos=va,g=n,c=7,n=s,f=part
सौमित्रम् सौमित्र pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रामो राम pos=n,g=m,c=1,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
भव भू pos=v,p=2,n=s,l=lot
समाहितः समाहित pos=a,g=m,c=1,n=s