Original

उपासां चक्रतुर्वीरौ यत्तौ परमधन्विनौ ।ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ ॥ ६ ॥

Segmented

उपासाम् चक्रतुः वीरौ यत् तौ परम-धन्विनः ररक्षतुः मुनि-वरम् विश्वामित्रम् अरिंदमौ

Analysis

Word Lemma Parse
उपासाम् उपासा pos=n,g=f,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
यत् यत् pos=i
तौ तद् pos=n,g=m,c=1,n=d
परम परम pos=a,comp=y
धन्विनः धन्विन् pos=a,g=m,c=1,n=d
ररक्षतुः रक्ष् pos=v,p=3,n=d,l=lit
मुनि मुनि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d