Original

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ॥ ५ ॥

Segmented

तौ तु तद् वचनम् श्रुत्वा राज-पुत्रौ यशस्विनौ अनिद्रौ षः-अहोरात्रम् तपः-वनम् अरक्षताम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
यशस्विनौ यशस्विन् pos=a,g=m,c=1,n=d
अनिद्रौ अनिद्र pos=a,g=m,c=1,n=d
षः षष् pos=n,comp=y
अहोरात्रम् अहोरात्र pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
अरक्षताम् रक्ष् pos=v,p=3,n=d,l=lan