Original

अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् ।दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥ ४ ॥

Segmented

अद्य प्रभृति षः-रात्रम् रक्षतम् राघवौ युवाम् दीक्षाम् गतो ह्य् एष मुनिः मौनिन्-त्वम् च गमिष्यति

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
षः षष् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
रक्षतम् रक्ष् pos=v,p=2,n=d,l=lot
राघवौ राघव pos=n,g=m,c=8,n=d
युवाम् त्वद् pos=n,g=,c=1,n=d
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ह्य् हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
मौनिन् मौनिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
गमिष्यति गम् pos=v,p=3,n=s,l=lrt