Original

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥ ३ ॥

Segmented

एवम् ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया सर्वे ते मुनयः प्रीताः प्रशशंसुः नृप-आत्मजौ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणौ ब्रू pos=va,g=m,c=2,n=d,f=part
काकुत्स्थौ काकुत्स्थ pos=n,g=m,c=2,n=d
त्वरमाणौ त्वर् pos=va,g=m,c=1,n=d,f=part
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
नृप नृप pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=2,n=d