Original

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥ २२ ॥

Segmented

अथ यज्ञे समाप्ते तु विश्वामित्रो महा-मुनिः निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
समाप्ते समाप् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
निरीतिका निरीतिक pos=a,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan