Original

स हत्वा राक्षसान्सर्वान्यज्ञघ्नान्रघुनन्दनः ।ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥ २१ ॥

Segmented

स हत्वा राक्षसान् सर्वान् यज्ञ-घ्नान् रघुनन्दनः ऋषिभिः पूजितस् तत्र यथा इन्द्रः विजये पुरा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
घ्नान् घ्न pos=a,g=m,c=2,n=p
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
पूजितस् पूजय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
यथा यथा pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
विजये विजय pos=n,g=m,c=7,n=s
पुरा पुरा pos=i