Original

शेषान्वायव्यमादाय निजघान महायशाः ।राघवः परमोदारो मुनीनां मुदमावहन् ॥ २० ॥

Segmented

शेषान् वायव्यम् आदाय निजघान महा-यशाः राघवः परम-उदारः मुनीनाम् मुदम् आवहन्

Analysis

Word Lemma Parse
शेषान् शेष pos=n,g=m,c=2,n=p
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
आदाय आदा pos=vi
निजघान निहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
मुदम् मुद् pos=n,g=f,c=2,n=s
आवहन् आवह् pos=v,p=3,n=p,l=lan