Original

भगवञ्श्रोतुमिच्छावो यस्मिन्काले निशाचरौ ।संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ॥ २ ॥

Segmented

भगवञ् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ संरक्षणीयौ तौ ब्रह्मन् न अतिवर्तेत तद्-क्षणम्

Analysis

Word Lemma Parse
भगवञ् भगवत् pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छावो इष् pos=v,p=1,n=d,l=lat
यस्मिन् यद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
निशाचरौ निशाचर pos=n,g=m,c=1,n=d
संरक्षणीयौ संरक्ष् pos=va,g=m,c=1,n=d,f=krtya
तौ तद् pos=n,g=m,c=1,n=d
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
अतिवर्तेत अतिवृत् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s